Declension table of ?ākṛtā

Deva

FeminineSingularDualPlural
Nominativeākṛtā ākṛte ākṛtāḥ
Vocativeākṛte ākṛte ākṛtāḥ
Accusativeākṛtām ākṛte ākṛtāḥ
Instrumentalākṛtayā ākṛtābhyām ākṛtābhiḥ
Dativeākṛtāyai ākṛtābhyām ākṛtābhyaḥ
Ablativeākṛtāyāḥ ākṛtābhyām ākṛtābhyaḥ
Genitiveākṛtāyāḥ ākṛtayoḥ ākṛtānām
Locativeākṛtāyām ākṛtayoḥ ākṛtāsu

Adverb -ākṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria