सुबन्तावली ?आज्ञातकौण्डिन्य

Roma

पुमान्एकद्विबहु
प्रथमाआज्ञातकौण्डिन्यः आज्ञातकौण्डिन्यौ आज्ञातकौण्डिन्याः
सम्बोधनम्आज्ञातकौण्डिन्य आज्ञातकौण्डिन्यौ आज्ञातकौण्डिन्याः
द्वितीयाआज्ञातकौण्डिन्यम् आज्ञातकौण्डिन्यौ आज्ञातकौण्डिन्यान्
तृतीयाआज्ञातकौण्डिन्येन आज्ञातकौण्डिन्याभ्याम् आज्ञातकौण्डिन्यैः आज्ञातकौण्डिन्येभिः
चतुर्थीआज्ञातकौण्डिन्याय आज्ञातकौण्डिन्याभ्याम् आज्ञातकौण्डिन्येभ्यः
पञ्चमीआज्ञातकौण्डिन्यात् आज्ञातकौण्डिन्याभ्याम् आज्ञातकौण्डिन्येभ्यः
षष्ठीआज्ञातकौण्डिन्यस्य आज्ञातकौण्डिन्ययोः आज्ञातकौण्डिन्यानाम्
सप्तमीआज्ञातकौण्डिन्ये आज्ञातकौण्डिन्ययोः आज्ञातकौण्डिन्येषु

समास आज्ञातकौण्डिन्य

अव्यय ॰आज्ञातकौण्डिन्यम् ॰आज्ञातकौण्डिन्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria