Declension table of ?ājñāpyā

Deva

FeminineSingularDualPlural
Nominativeājñāpyā ājñāpye ājñāpyāḥ
Vocativeājñāpye ājñāpye ājñāpyāḥ
Accusativeājñāpyām ājñāpye ājñāpyāḥ
Instrumentalājñāpyayā ājñāpyābhyām ājñāpyābhiḥ
Dativeājñāpyāyai ājñāpyābhyām ājñāpyābhyaḥ
Ablativeājñāpyāyāḥ ājñāpyābhyām ājñāpyābhyaḥ
Genitiveājñāpyāyāḥ ājñāpyayoḥ ājñāpyānām
Locativeājñāpyāyām ājñāpyayoḥ ājñāpyāsu

Adverb -ājñāpyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria