सुबन्तावली आज्ञापिताRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | आज्ञापिता | आज्ञापिते | आज्ञापिताः |
सम्बोधनम् | आज्ञापिते | आज्ञापिते | आज्ञापिताः |
द्वितीया | आज्ञापिताम् | आज्ञापिते | आज्ञापिताः |
तृतीया | आज्ञापितया | आज्ञापिताभ्याम् | आज्ञापिताभिः |
चतुर्थी | आज्ञापितायै | आज्ञापिताभ्याम् | आज्ञापिताभ्यः |
पञ्चमी | आज्ञापितायाः | आज्ञापिताभ्याम् | आज्ञापिताभ्यः |
षष्ठी | आज्ञापितायाः | आज्ञापितयोः | आज्ञापितानाम् |
सप्तमी | आज्ञापितायाम् | आज्ञापितयोः | आज्ञापितासु |