Declension table of ?ājñābhaṅgakārin

Deva

NeuterSingularDualPlural
Nominativeājñābhaṅgakāri ājñābhaṅgakāriṇī ājñābhaṅgakārīṇi
Vocativeājñābhaṅgakārin ājñābhaṅgakāri ājñābhaṅgakāriṇī ājñābhaṅgakārīṇi
Accusativeājñābhaṅgakāri ājñābhaṅgakāriṇī ājñābhaṅgakārīṇi
Instrumentalājñābhaṅgakāriṇā ājñābhaṅgakāribhyām ājñābhaṅgakāribhiḥ
Dativeājñābhaṅgakāriṇe ājñābhaṅgakāribhyām ājñābhaṅgakāribhyaḥ
Ablativeājñābhaṅgakāriṇaḥ ājñābhaṅgakāribhyām ājñābhaṅgakāribhyaḥ
Genitiveājñābhaṅgakāriṇaḥ ājñābhaṅgakāriṇoḥ ājñābhaṅgakāriṇām
Locativeājñābhaṅgakāriṇi ājñābhaṅgakāriṇoḥ ājñābhaṅgakāriṣu

Compound ājñābhaṅgakāri -

Adverb -ājñābhaṅgakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria