Declension table of ājya

Deva

MasculineSingularDualPlural
Nominativeājyaḥ ājyau ājyāḥ
Vocativeājya ājyau ājyāḥ
Accusativeājyam ājyau ājyān
Instrumentalājyena ājyābhyām ājyaiḥ ājyebhiḥ
Dativeājyāya ājyābhyām ājyebhyaḥ
Ablativeājyāt ājyābhyām ājyebhyaḥ
Genitiveājyasya ājyayoḥ ājyānām
Locativeājye ājyayoḥ ājyeṣu

Compound ājya -

Adverb -ājyam -ājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria