Declension table of ?ājivas

Deva

NeuterSingularDualPlural
Nominativeājivat ājuṣī ājivāṃsi
Vocativeājivat ājuṣī ājivāṃsi
Accusativeājivat ājuṣī ājivāṃsi
Instrumentalājuṣā ājivadbhyām ājivadbhiḥ
Dativeājuṣe ājivadbhyām ājivadbhyaḥ
Ablativeājuṣaḥ ājivadbhyām ājivadbhyaḥ
Genitiveājuṣaḥ ājuṣoḥ ājuṣām
Locativeājuṣi ājuṣoḥ ājivatsu

Compound ājivat -

Adverb -ājivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria