Declension table of ?ājīvya

Deva

MasculineSingularDualPlural
Nominativeājīvyaḥ ājīvyau ājīvyāḥ
Vocativeājīvya ājīvyau ājīvyāḥ
Accusativeājīvyam ājīvyau ājīvyān
Instrumentalājīvyena ājīvyābhyām ājīvyaiḥ ājīvyebhiḥ
Dativeājīvyāya ājīvyābhyām ājīvyebhyaḥ
Ablativeājīvyāt ājīvyābhyām ājīvyebhyaḥ
Genitiveājīvyasya ājīvyayoḥ ājīvyānām
Locativeājīvye ājīvyayoḥ ājīvyeṣu

Compound ājīvya -

Adverb -ājīvyam -ājīvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria