Declension table of ?ājihīrṣu_ā

Deva

FeminineSingularDualPlural
Nominativeājihīrṣu_ā ājihīrṣu_e ājihīrṣu_āḥ
Vocativeājihīrṣu_e ājihīrṣu_e ājihīrṣu_āḥ
Accusativeājihīrṣu_ām ājihīrṣu_e ājihīrṣu_āḥ
Instrumentalājihīrṣu_ayā ājihīrṣu_ābhyām ājihīrṣu_ābhiḥ
Dativeājihīrṣu_āyai ājihīrṣu_ābhyām ājihīrṣu_ābhyaḥ
Ablativeājihīrṣu_āyāḥ ājihīrṣu_ābhyām ājihīrṣu_ābhyaḥ
Genitiveājihīrṣu_āyāḥ ājihīrṣu_ayoḥ ājihīrṣu_ānām
Locativeājihīrṣu_āyām ājihīrṣu_ayoḥ ājihīrṣu_āsu

Adverb -ājihīrṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria