सुबन्तावली ?आजपथिक

Roma

नपुंसकम्एकद्विबहु
प्रथमाआजपथिकम् आजपथिके आजपथिकानि
सम्बोधनम्आजपथिक आजपथिके आजपथिकानि
द्वितीयाआजपथिकम् आजपथिके आजपथिकानि
तृतीयाआजपथिकेन आजपथिकाभ्याम् आजपथिकैः
चतुर्थीआजपथिकाय आजपथिकाभ्याम् आजपथिकेभ्यः
पञ्चमीआजपथिकात् आजपथिकाभ्याम् आजपथिकेभ्यः
षष्ठीआजपथिकस्य आजपथिकयोः आजपथिकानाम्
सप्तमीआजपथिके आजपथिकयोः आजपथिकेषु

समास आजपथिक

अव्यय ॰आजपथिकम् ॰आजपथिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria