Declension table of ?ājanmaśuddhā

Deva

FeminineSingularDualPlural
Nominativeājanmaśuddhā ājanmaśuddhe ājanmaśuddhāḥ
Vocativeājanmaśuddhe ājanmaśuddhe ājanmaśuddhāḥ
Accusativeājanmaśuddhām ājanmaśuddhe ājanmaśuddhāḥ
Instrumentalājanmaśuddhayā ājanmaśuddhābhyām ājanmaśuddhābhiḥ
Dativeājanmaśuddhāyai ājanmaśuddhābhyām ājanmaśuddhābhyaḥ
Ablativeājanmaśuddhāyāḥ ājanmaśuddhābhyām ājanmaśuddhābhyaḥ
Genitiveājanmaśuddhāyāḥ ājanmaśuddhayoḥ ājanmaśuddhānām
Locativeājanmaśuddhāyām ājanmaśuddhayoḥ ājanmaśuddhāsu

Adverb -ājanmaśuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria