सुबन्तावली ?आजमीढि

Roma

पुमान्एकद्विबहु
प्रथमाआजमीढिः आजमीढी आजमीढयः
सम्बोधनम्आजमीढे आजमीढी आजमीढयः
द्वितीयाआजमीढिम् आजमीढी आजमीढीन्
तृतीयाआजमीढिना आजमीढिभ्याम् आजमीढिभिः
चतुर्थीआजमीढये आजमीढिभ्याम् आजमीढिभ्यः
पञ्चमीआजमीढेः आजमीढिभ्याम् आजमीढिभ्यः
षष्ठीआजमीढेः आजमीढ्योः आजमीढीनाम्
सप्तमीआजमीढौ आजमीढ्योः आजमीढिषु

समास आजमीढि

अव्यय ॰आजमीढि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria