सुबन्तावली ?आजमायव

Roma

नपुंसकम्एकद्विबहु
प्रथमाआजमायवम् आजमायवे आजमायवानि
सम्बोधनम्आजमायव आजमायवे आजमायवानि
द्वितीयाआजमायवम् आजमायवे आजमायवानि
तृतीयाआजमायवेन आजमायवाभ्याम् आजमायवैः
चतुर्थीआजमायवाय आजमायवाभ्याम् आजमायवेभ्यः
पञ्चमीआजमायवात् आजमायवाभ्याम् आजमायवेभ्यः
षष्ठीआजमायवस्य आजमायवयोः आजमायवानाम्
सप्तमीआजमायवे आजमायवयोः आजमायवेषु

समास आजमायव

अव्यय ॰आजमायवम् ॰आजमायवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria