सुबन्तावली ?आजक्रन्दक

Roma

पुमान्एकद्विबहु
प्रथमाआजक्रन्दकः आजक्रन्दकौ आजक्रन्दकाः
सम्बोधनम्आजक्रन्दक आजक्रन्दकौ आजक्रन्दकाः
द्वितीयाआजक्रन्दकम् आजक्रन्दकौ आजक्रन्दकान्
तृतीयाआजक्रन्दकेन आजक्रन्दकाभ्याम् आजक्रन्दकैः आजक्रन्दकेभिः
चतुर्थीआजक्रन्दकाय आजक्रन्दकाभ्याम् आजक्रन्दकेभ्यः
पञ्चमीआजक्रन्दकात् आजक्रन्दकाभ्याम् आजक्रन्दकेभ्यः
षष्ठीआजक्रन्दकस्य आजक्रन्दकयोः आजक्रन्दकानाम्
सप्तमीआजक्रन्दके आजक्रन्दकयोः आजक्रन्दकेषु

समास आजक्रन्दक

अव्यय ॰आजक्रन्दकम् ॰आजक्रन्दकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria