Declension table of ājñapta

Deva

NeuterSingularDualPlural
Nominativeājñaptam ājñapte ājñaptāni
Vocativeājñapta ājñapte ājñaptāni
Accusativeājñaptam ājñapte ājñaptāni
Instrumentalājñaptena ājñaptābhyām ājñaptaiḥ
Dativeājñaptāya ājñaptābhyām ājñaptebhyaḥ
Ablativeājñaptāt ājñaptābhyām ājñaptebhyaḥ
Genitiveājñaptasya ājñaptayoḥ ājñaptānām
Locativeājñapte ājñaptayoḥ ājñapteṣu

Compound ājñapta -

Adverb -ājñaptam -ājñaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria