Declension table of ājñapta

Deva

MasculineSingularDualPlural
Nominativeājñaptaḥ ājñaptau ājñaptāḥ
Vocativeājñapta ājñaptau ājñaptāḥ
Accusativeājñaptam ājñaptau ājñaptān
Instrumentalājñaptena ājñaptābhyām ājñaptaiḥ ājñaptebhiḥ
Dativeājñaptāya ājñaptābhyām ājñaptebhyaḥ
Ablativeājñaptāt ājñaptābhyām ājñaptebhyaḥ
Genitiveājñaptasya ājñaptayoḥ ājñaptānām
Locativeājñapte ājñaptayoḥ ājñapteṣu

Compound ājñapta -

Adverb -ājñaptam -ājñaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria