Declension table of ājñācakra

Deva

NeuterSingularDualPlural
Nominativeājñācakram ājñācakre ājñācakrāṇi
Vocativeājñācakra ājñācakre ājñācakrāṇi
Accusativeājñācakram ājñācakre ājñācakrāṇi
Instrumentalājñācakreṇa ājñācakrābhyām ājñācakraiḥ
Dativeājñācakrāya ājñācakrābhyām ājñācakrebhyaḥ
Ablativeājñācakrāt ājñācakrābhyām ājñācakrebhyaḥ
Genitiveājñācakrasya ājñācakrayoḥ ājñācakrāṇām
Locativeājñācakre ājñācakrayoḥ ājñācakreṣu

Compound ājñācakra -

Adverb -ājñācakram -ājñācakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria