Declension table of ?āhvayitavya

Deva

MasculineSingularDualPlural
Nominativeāhvayitavyaḥ āhvayitavyau āhvayitavyāḥ
Vocativeāhvayitavya āhvayitavyau āhvayitavyāḥ
Accusativeāhvayitavyam āhvayitavyau āhvayitavyān
Instrumentalāhvayitavyena āhvayitavyābhyām āhvayitavyaiḥ āhvayitavyebhiḥ
Dativeāhvayitavyāya āhvayitavyābhyām āhvayitavyebhyaḥ
Ablativeāhvayitavyāt āhvayitavyābhyām āhvayitavyebhyaḥ
Genitiveāhvayitavyasya āhvayitavyayoḥ āhvayitavyānām
Locativeāhvayitavye āhvayitavyayoḥ āhvayitavyeṣu

Compound āhvayitavya -

Adverb -āhvayitavyam -āhvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria