सुबन्तावली आह्वयन

Roma

नपुंसकम्एकद्विबहु
प्रथमाआह्वयनम् आह्वयने आह्वयनानि
सम्बोधनम्आह्वयन आह्वयने आह्वयनानि
द्वितीयाआह्वयनम् आह्वयने आह्वयनानि
तृतीयाआह्वयनेन आह्वयनाभ्याम् आह्वयनैः
चतुर्थीआह्वयनाय आह्वयनाभ्याम् आह्वयनेभ्यः
पञ्चमीआह्वयनात् आह्वयनाभ्याम् आह्वयनेभ्यः
षष्ठीआह्वयनस्य आह्वयनयोः आह्वयनानाम्
सप्तमीआह्वयने आह्वयनयोः आह्वयनेषु

समास आह्वयन

अव्यय ॰आह्वयनम् ॰आह्वयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria