Declension table of āhvayana

Deva

NeuterSingularDualPlural
Nominativeāhvayanam āhvayane āhvayanāni
Vocativeāhvayana āhvayane āhvayanāni
Accusativeāhvayanam āhvayane āhvayanāni
Instrumentalāhvayanena āhvayanābhyām āhvayanaiḥ
Dativeāhvayanāya āhvayanābhyām āhvayanebhyaḥ
Ablativeāhvayanāt āhvayanābhyām āhvayanebhyaḥ
Genitiveāhvayanasya āhvayanayoḥ āhvayanānām
Locativeāhvayane āhvayanayoḥ āhvayaneṣu

Compound āhvayana -

Adverb -āhvayanam -āhvayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria