सुबन्तावली आह्वरक

Roma

पुमान्एकद्विबहु
प्रथमाआह्वरकः आह्वरकौ आह्वरकाः
सम्बोधनम्आह्वरक आह्वरकौ आह्वरकाः
द्वितीयाआह्वरकम् आह्वरकौ आह्वरकान्
तृतीयाआह्वरकेण आह्वरकाभ्याम् आह्वरकैः आह्वरकेभिः
चतुर्थीआह्वरकाय आह्वरकाभ्याम् आह्वरकेभ्यः
पञ्चमीआह्वरकात् आह्वरकाभ्याम् आह्वरकेभ्यः
षष्ठीआह्वरकस्य आह्वरकयोः आह्वरकाणाम्
सप्तमीआह्वरके आह्वरकयोः आह्वरकेषु

समास आह्वरक

अव्यय ॰आह्वरकम् ॰आह्वरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria