Declension table of ?āhvāyayitavyā

Deva

FeminineSingularDualPlural
Nominativeāhvāyayitavyā āhvāyayitavye āhvāyayitavyāḥ
Vocativeāhvāyayitavye āhvāyayitavye āhvāyayitavyāḥ
Accusativeāhvāyayitavyām āhvāyayitavye āhvāyayitavyāḥ
Instrumentalāhvāyayitavyayā āhvāyayitavyābhyām āhvāyayitavyābhiḥ
Dativeāhvāyayitavyāyai āhvāyayitavyābhyām āhvāyayitavyābhyaḥ
Ablativeāhvāyayitavyāyāḥ āhvāyayitavyābhyām āhvāyayitavyābhyaḥ
Genitiveāhvāyayitavyāyāḥ āhvāyayitavyayoḥ āhvāyayitavyānām
Locativeāhvāyayitavyāyām āhvāyayitavyayoḥ āhvāyayitavyāsu

Adverb -āhvāyayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria