Declension table of ?āhvānyamāna

Deva

MasculineSingularDualPlural
Nominativeāhvānyamānaḥ āhvānyamānau āhvānyamānāḥ
Vocativeāhvānyamāna āhvānyamānau āhvānyamānāḥ
Accusativeāhvānyamānam āhvānyamānau āhvānyamānān
Instrumentalāhvānyamānena āhvānyamānābhyām āhvānyamānaiḥ āhvānyamānebhiḥ
Dativeāhvānyamānāya āhvānyamānābhyām āhvānyamānebhyaḥ
Ablativeāhvānyamānāt āhvānyamānābhyām āhvānyamānebhyaḥ
Genitiveāhvānyamānasya āhvānyamānayoḥ āhvānyamānānām
Locativeāhvānyamāne āhvānyamānayoḥ āhvānyamāneṣu

Compound āhvānyamāna -

Adverb -āhvānyamānam -āhvānyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria