Declension table of ?āhvānyā

Deva

FeminineSingularDualPlural
Nominativeāhvānyā āhvānye āhvānyāḥ
Vocativeāhvānye āhvānye āhvānyāḥ
Accusativeāhvānyām āhvānye āhvānyāḥ
Instrumentalāhvānyayā āhvānyābhyām āhvānyābhiḥ
Dativeāhvānyāyai āhvānyābhyām āhvānyābhyaḥ
Ablativeāhvānyāyāḥ āhvānyābhyām āhvānyābhyaḥ
Genitiveāhvānyāyāḥ āhvānyayoḥ āhvānyānām
Locativeāhvānyāyām āhvānyayoḥ āhvānyāsu

Adverb -āhvānyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria