Declension table of ?āhvānya

Deva

NeuterSingularDualPlural
Nominativeāhvānyam āhvānye āhvānyāni
Vocativeāhvānya āhvānye āhvānyāni
Accusativeāhvānyam āhvānye āhvānyāni
Instrumentalāhvānyena āhvānyābhyām āhvānyaiḥ
Dativeāhvānyāya āhvānyābhyām āhvānyebhyaḥ
Ablativeāhvānyāt āhvānyābhyām āhvānyebhyaḥ
Genitiveāhvānyasya āhvānyayoḥ āhvānyānām
Locativeāhvānye āhvānyayoḥ āhvānyeṣu

Compound āhvānya -

Adverb -āhvānyam -āhvānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria