Declension table of ?āhvānya

Deva

MasculineSingularDualPlural
Nominativeāhvānyaḥ āhvānyau āhvānyāḥ
Vocativeāhvānya āhvānyau āhvānyāḥ
Accusativeāhvānyam āhvānyau āhvānyān
Instrumentalāhvānyena āhvānyābhyām āhvānyaiḥ āhvānyebhiḥ
Dativeāhvānyāya āhvānyābhyām āhvānyebhyaḥ
Ablativeāhvānyāt āhvānyābhyām āhvānyebhyaḥ
Genitiveāhvānyasya āhvānyayoḥ āhvānyānām
Locativeāhvānye āhvānyayoḥ āhvānyeṣu

Compound āhvānya -

Adverb -āhvānyam -āhvānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria