Declension table of ?āhvānitavatī

Deva

FeminineSingularDualPlural
Nominativeāhvānitavatī āhvānitavatyau āhvānitavatyaḥ
Vocativeāhvānitavati āhvānitavatyau āhvānitavatyaḥ
Accusativeāhvānitavatīm āhvānitavatyau āhvānitavatīḥ
Instrumentalāhvānitavatyā āhvānitavatībhyām āhvānitavatībhiḥ
Dativeāhvānitavatyai āhvānitavatībhyām āhvānitavatībhyaḥ
Ablativeāhvānitavatyāḥ āhvānitavatībhyām āhvānitavatībhyaḥ
Genitiveāhvānitavatyāḥ āhvānitavatyoḥ āhvānitavatīnām
Locativeāhvānitavatyām āhvānitavatyoḥ āhvānitavatīṣu

Compound āhvānitavati - āhvānitavatī -

Adverb -āhvānitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria