Declension table of ?āhvānitavat

Deva

MasculineSingularDualPlural
Nominativeāhvānitavān āhvānitavantau āhvānitavantaḥ
Vocativeāhvānitavan āhvānitavantau āhvānitavantaḥ
Accusativeāhvānitavantam āhvānitavantau āhvānitavataḥ
Instrumentalāhvānitavatā āhvānitavadbhyām āhvānitavadbhiḥ
Dativeāhvānitavate āhvānitavadbhyām āhvānitavadbhyaḥ
Ablativeāhvānitavataḥ āhvānitavadbhyām āhvānitavadbhyaḥ
Genitiveāhvānitavataḥ āhvānitavatoḥ āhvānitavatām
Locativeāhvānitavati āhvānitavatoḥ āhvānitavatsu

Compound āhvānitavat -

Adverb -āhvānitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria