Declension table of ?āhvānitā

Deva

FeminineSingularDualPlural
Nominativeāhvānitā āhvānite āhvānitāḥ
Vocativeāhvānite āhvānite āhvānitāḥ
Accusativeāhvānitām āhvānite āhvānitāḥ
Instrumentalāhvānitayā āhvānitābhyām āhvānitābhiḥ
Dativeāhvānitāyai āhvānitābhyām āhvānitābhyaḥ
Ablativeāhvānitāyāḥ āhvānitābhyām āhvānitābhyaḥ
Genitiveāhvānitāyāḥ āhvānitayoḥ āhvānitānām
Locativeāhvānitāyām āhvānitayoḥ āhvānitāsu

Adverb -āhvānitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria