Declension table of ?āhvānita

Deva

NeuterSingularDualPlural
Nominativeāhvānitam āhvānite āhvānitāni
Vocativeāhvānita āhvānite āhvānitāni
Accusativeāhvānitam āhvānite āhvānitāni
Instrumentalāhvānitena āhvānitābhyām āhvānitaiḥ
Dativeāhvānitāya āhvānitābhyām āhvānitebhyaḥ
Ablativeāhvānitāt āhvānitābhyām āhvānitebhyaḥ
Genitiveāhvānitasya āhvānitayoḥ āhvānitānām
Locativeāhvānite āhvānitayoḥ āhvāniteṣu

Compound āhvānita -

Adverb -āhvānitam -āhvānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria