Declension table of ?āhvānita

Deva

MasculineSingularDualPlural
Nominativeāhvānitaḥ āhvānitau āhvānitāḥ
Vocativeāhvānita āhvānitau āhvānitāḥ
Accusativeāhvānitam āhvānitau āhvānitān
Instrumentalāhvānitena āhvānitābhyām āhvānitaiḥ āhvānitebhiḥ
Dativeāhvānitāya āhvānitābhyām āhvānitebhyaḥ
Ablativeāhvānitāt āhvānitābhyām āhvānitebhyaḥ
Genitiveāhvānitasya āhvānitayoḥ āhvānitānām
Locativeāhvānite āhvānitayoḥ āhvāniteṣu

Compound āhvānita -

Adverb -āhvānitam -āhvānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria