Declension table of ?āhvānayitavyā

Deva

FeminineSingularDualPlural
Nominativeāhvānayitavyā āhvānayitavye āhvānayitavyāḥ
Vocativeāhvānayitavye āhvānayitavye āhvānayitavyāḥ
Accusativeāhvānayitavyām āhvānayitavye āhvānayitavyāḥ
Instrumentalāhvānayitavyayā āhvānayitavyābhyām āhvānayitavyābhiḥ
Dativeāhvānayitavyāyai āhvānayitavyābhyām āhvānayitavyābhyaḥ
Ablativeāhvānayitavyāyāḥ āhvānayitavyābhyām āhvānayitavyābhyaḥ
Genitiveāhvānayitavyāyāḥ āhvānayitavyayoḥ āhvānayitavyānām
Locativeāhvānayitavyāyām āhvānayitavyayoḥ āhvānayitavyāsu

Adverb -āhvānayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria