Declension table of ?āhvānayitavya

Deva

MasculineSingularDualPlural
Nominativeāhvānayitavyaḥ āhvānayitavyau āhvānayitavyāḥ
Vocativeāhvānayitavya āhvānayitavyau āhvānayitavyāḥ
Accusativeāhvānayitavyam āhvānayitavyau āhvānayitavyān
Instrumentalāhvānayitavyena āhvānayitavyābhyām āhvānayitavyaiḥ āhvānayitavyebhiḥ
Dativeāhvānayitavyāya āhvānayitavyābhyām āhvānayitavyebhyaḥ
Ablativeāhvānayitavyāt āhvānayitavyābhyām āhvānayitavyebhyaḥ
Genitiveāhvānayitavyasya āhvānayitavyayoḥ āhvānayitavyānām
Locativeāhvānayitavye āhvānayitavyayoḥ āhvānayitavyeṣu

Compound āhvānayitavya -

Adverb -āhvānayitavyam -āhvānayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria