Declension table of ?āhvānayiṣyat

Deva

NeuterSingularDualPlural
Nominativeāhvānayiṣyat āhvānayiṣyantī āhvānayiṣyatī āhvānayiṣyanti
Vocativeāhvānayiṣyat āhvānayiṣyantī āhvānayiṣyatī āhvānayiṣyanti
Accusativeāhvānayiṣyat āhvānayiṣyantī āhvānayiṣyatī āhvānayiṣyanti
Instrumentalāhvānayiṣyatā āhvānayiṣyadbhyām āhvānayiṣyadbhiḥ
Dativeāhvānayiṣyate āhvānayiṣyadbhyām āhvānayiṣyadbhyaḥ
Ablativeāhvānayiṣyataḥ āhvānayiṣyadbhyām āhvānayiṣyadbhyaḥ
Genitiveāhvānayiṣyataḥ āhvānayiṣyatoḥ āhvānayiṣyatām
Locativeāhvānayiṣyati āhvānayiṣyatoḥ āhvānayiṣyatsu

Adverb -āhvānayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria