Declension table of ?āhvānayiṣyat

Deva

MasculineSingularDualPlural
Nominativeāhvānayiṣyan āhvānayiṣyantau āhvānayiṣyantaḥ
Vocativeāhvānayiṣyan āhvānayiṣyantau āhvānayiṣyantaḥ
Accusativeāhvānayiṣyantam āhvānayiṣyantau āhvānayiṣyataḥ
Instrumentalāhvānayiṣyatā āhvānayiṣyadbhyām āhvānayiṣyadbhiḥ
Dativeāhvānayiṣyate āhvānayiṣyadbhyām āhvānayiṣyadbhyaḥ
Ablativeāhvānayiṣyataḥ āhvānayiṣyadbhyām āhvānayiṣyadbhyaḥ
Genitiveāhvānayiṣyataḥ āhvānayiṣyatoḥ āhvānayiṣyatām
Locativeāhvānayiṣyati āhvānayiṣyatoḥ āhvānayiṣyatsu

Compound āhvānayiṣyat -

Adverb -āhvānayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria