Declension table of ?āhvānayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeāhvānayiṣyantī āhvānayiṣyantyau āhvānayiṣyantyaḥ
Vocativeāhvānayiṣyanti āhvānayiṣyantyau āhvānayiṣyantyaḥ
Accusativeāhvānayiṣyantīm āhvānayiṣyantyau āhvānayiṣyantīḥ
Instrumentalāhvānayiṣyantyā āhvānayiṣyantībhyām āhvānayiṣyantībhiḥ
Dativeāhvānayiṣyantyai āhvānayiṣyantībhyām āhvānayiṣyantībhyaḥ
Ablativeāhvānayiṣyantyāḥ āhvānayiṣyantībhyām āhvānayiṣyantībhyaḥ
Genitiveāhvānayiṣyantyāḥ āhvānayiṣyantyoḥ āhvānayiṣyantīnām
Locativeāhvānayiṣyantyām āhvānayiṣyantyoḥ āhvānayiṣyantīṣu

Compound āhvānayiṣyanti - āhvānayiṣyantī -

Adverb -āhvānayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria