Declension table of ?āhvānayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeāhvānayiṣyamāṇā āhvānayiṣyamāṇe āhvānayiṣyamāṇāḥ
Vocativeāhvānayiṣyamāṇe āhvānayiṣyamāṇe āhvānayiṣyamāṇāḥ
Accusativeāhvānayiṣyamāṇām āhvānayiṣyamāṇe āhvānayiṣyamāṇāḥ
Instrumentalāhvānayiṣyamāṇayā āhvānayiṣyamāṇābhyām āhvānayiṣyamāṇābhiḥ
Dativeāhvānayiṣyamāṇāyai āhvānayiṣyamāṇābhyām āhvānayiṣyamāṇābhyaḥ
Ablativeāhvānayiṣyamāṇāyāḥ āhvānayiṣyamāṇābhyām āhvānayiṣyamāṇābhyaḥ
Genitiveāhvānayiṣyamāṇāyāḥ āhvānayiṣyamāṇayoḥ āhvānayiṣyamāṇānām
Locativeāhvānayiṣyamāṇāyām āhvānayiṣyamāṇayoḥ āhvānayiṣyamāṇāsu

Adverb -āhvānayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria