Declension table of ?āhvānayantī

Deva

FeminineSingularDualPlural
Nominativeāhvānayantī āhvānayantyau āhvānayantyaḥ
Vocativeāhvānayanti āhvānayantyau āhvānayantyaḥ
Accusativeāhvānayantīm āhvānayantyau āhvānayantīḥ
Instrumentalāhvānayantyā āhvānayantībhyām āhvānayantībhiḥ
Dativeāhvānayantyai āhvānayantībhyām āhvānayantībhyaḥ
Ablativeāhvānayantyāḥ āhvānayantībhyām āhvānayantībhyaḥ
Genitiveāhvānayantyāḥ āhvānayantyoḥ āhvānayantīnām
Locativeāhvānayantyām āhvānayantyoḥ āhvānayantīṣu

Compound āhvānayanti - āhvānayantī -

Adverb -āhvānayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria