Declension table of ?āhvānanīyā

Deva

FeminineSingularDualPlural
Nominativeāhvānanīyā āhvānanīye āhvānanīyāḥ
Vocativeāhvānanīye āhvānanīye āhvānanīyāḥ
Accusativeāhvānanīyām āhvānanīye āhvānanīyāḥ
Instrumentalāhvānanīyayā āhvānanīyābhyām āhvānanīyābhiḥ
Dativeāhvānanīyāyai āhvānanīyābhyām āhvānanīyābhyaḥ
Ablativeāhvānanīyāyāḥ āhvānanīyābhyām āhvānanīyābhyaḥ
Genitiveāhvānanīyāyāḥ āhvānanīyayoḥ āhvānanīyānām
Locativeāhvānanīyāyām āhvānanīyayoḥ āhvānanīyāsu

Adverb -āhvānanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria