Declension table of ?āhvānadarśana

Deva

NeuterSingularDualPlural
Nominativeāhvānadarśanam āhvānadarśane āhvānadarśanāni
Vocativeāhvānadarśana āhvānadarśane āhvānadarśanāni
Accusativeāhvānadarśanam āhvānadarśane āhvānadarśanāni
Instrumentalāhvānadarśanena āhvānadarśanābhyām āhvānadarśanaiḥ
Dativeāhvānadarśanāya āhvānadarśanābhyām āhvānadarśanebhyaḥ
Ablativeāhvānadarśanāt āhvānadarśanābhyām āhvānadarśanebhyaḥ
Genitiveāhvānadarśanasya āhvānadarśanayoḥ āhvānadarśanānām
Locativeāhvānadarśane āhvānadarśanayoḥ āhvānadarśaneṣu

Compound āhvānadarśana -

Adverb -āhvānadarśanam -āhvānadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria