Declension table of āhva

Deva

NeuterSingularDualPlural
Nominativeāhvam āhve āhvāni
Vocativeāhva āhve āhvāni
Accusativeāhvam āhve āhvāni
Instrumentalāhvena āhvābhyām āhvaiḥ
Dativeāhvāya āhvābhyām āhvebhyaḥ
Ablativeāhvāt āhvābhyām āhvebhyaḥ
Genitiveāhvasya āhvayoḥ āhvānām
Locativeāhve āhvayoḥ āhveṣu

Compound āhva -

Adverb -āhvam -āhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria