Declension table of ?āhvṛti

Deva

MasculineSingularDualPlural
Nominativeāhvṛtiḥ āhvṛtī āhvṛtayaḥ
Vocativeāhvṛte āhvṛtī āhvṛtayaḥ
Accusativeāhvṛtim āhvṛtī āhvṛtīn
Instrumentalāhvṛtinā āhvṛtibhyām āhvṛtibhiḥ
Dativeāhvṛtaye āhvṛtibhyām āhvṛtibhyaḥ
Ablativeāhvṛteḥ āhvṛtibhyām āhvṛtibhyaḥ
Genitiveāhvṛteḥ āhvṛtyoḥ āhvṛtīnām
Locativeāhvṛtau āhvṛtyoḥ āhvṛtiṣu

Compound āhvṛti -

Adverb -āhvṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria