Declension table of ?āhuva

Deva

NeuterSingularDualPlural
Nominativeāhuvam āhuve āhuvāni
Vocativeāhuva āhuve āhuvāni
Accusativeāhuvam āhuve āhuvāni
Instrumentalāhuvena āhuvābhyām āhuvaiḥ
Dativeāhuvāya āhuvābhyām āhuvebhyaḥ
Ablativeāhuvāt āhuvābhyām āhuvebhyaḥ
Genitiveāhuvasya āhuvayoḥ āhuvānām
Locativeāhuve āhuvayoḥ āhuveṣu

Compound āhuva -

Adverb -āhuvam -āhuvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria