Declension table of ?āhūtā

Deva

FeminineSingularDualPlural
Nominativeāhūtā āhūte āhūtāḥ
Vocativeāhūte āhūte āhūtāḥ
Accusativeāhūtām āhūte āhūtāḥ
Instrumentalāhūtayā āhūtābhyām āhūtābhiḥ
Dativeāhūtāyai āhūtābhyām āhūtābhyaḥ
Ablativeāhūtāyāḥ āhūtābhyām āhūtābhyaḥ
Genitiveāhūtāyāḥ āhūtayoḥ āhūtānām
Locativeāhūtāyām āhūtayoḥ āhūtāsu

Adverb -āhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria