Declension table of ?āhutivat

Deva

NeuterSingularDualPlural
Nominativeāhutivat āhutivantī āhutivatī āhutivanti
Vocativeāhutivat āhutivantī āhutivatī āhutivanti
Accusativeāhutivat āhutivantī āhutivatī āhutivanti
Instrumentalāhutivatā āhutivadbhyām āhutivadbhiḥ
Dativeāhutivate āhutivadbhyām āhutivadbhyaḥ
Ablativeāhutivataḥ āhutivadbhyām āhutivadbhyaḥ
Genitiveāhutivataḥ āhutivatoḥ āhutivatām
Locativeāhutivati āhutivatoḥ āhutivatsu

Adverb -āhutivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria