Declension table of ?āhutimayā

Deva

FeminineSingularDualPlural
Nominativeāhutimayā āhutimaye āhutimayāḥ
Vocativeāhutimaye āhutimaye āhutimayāḥ
Accusativeāhutimayām āhutimaye āhutimayāḥ
Instrumentalāhutimayayā āhutimayābhyām āhutimayābhiḥ
Dativeāhutimayāyai āhutimayābhyām āhutimayābhyaḥ
Ablativeāhutimayāyāḥ āhutimayābhyām āhutimayābhyaḥ
Genitiveāhutimayāyāḥ āhutimayayoḥ āhutimayānām
Locativeāhutimayāyām āhutimayayoḥ āhutimayāsu

Adverb -āhutimayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria