Declension table of ?āhutīvṛdhā

Deva

FeminineSingularDualPlural
Nominativeāhutīvṛdhā āhutīvṛdhe āhutīvṛdhāḥ
Vocativeāhutīvṛdhe āhutīvṛdhe āhutīvṛdhāḥ
Accusativeāhutīvṛdhām āhutīvṛdhe āhutīvṛdhāḥ
Instrumentalāhutīvṛdhayā āhutīvṛdhābhyām āhutīvṛdhābhiḥ
Dativeāhutīvṛdhāyai āhutīvṛdhābhyām āhutīvṛdhābhyaḥ
Ablativeāhutīvṛdhāyāḥ āhutīvṛdhābhyām āhutīvṛdhābhyaḥ
Genitiveāhutīvṛdhāyāḥ āhutīvṛdhayoḥ āhutīvṛdhānām
Locativeāhutīvṛdhāyām āhutīvṛdhayoḥ āhutīvṛdhāsu

Adverb -āhutīvṛdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria