Declension table of āhuti

Deva

MasculineSingularDualPlural
Nominativeāhutiḥ āhutī āhutayaḥ
Vocativeāhute āhutī āhutayaḥ
Accusativeāhutim āhutī āhutīn
Instrumentalāhutinā āhutibhyām āhutibhiḥ
Dativeāhutaye āhutibhyām āhutibhyaḥ
Ablativeāhuteḥ āhutibhyām āhutibhyaḥ
Genitiveāhuteḥ āhutyoḥ āhutīnām
Locativeāhutau āhutyoḥ āhutiṣu

Compound āhuti -

Adverb -āhuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria