Declension table of āhuti

Deva

FeminineSingularDualPlural
Nominativeāhutiḥ āhutī āhutayaḥ
Vocativeāhute āhutī āhutayaḥ
Accusativeāhutim āhutī āhutīḥ
Instrumentalāhutyā āhutibhyām āhutibhiḥ
Dativeāhutyai āhutaye āhutibhyām āhutibhyaḥ
Ablativeāhutyāḥ āhuteḥ āhutibhyām āhutibhyaḥ
Genitiveāhutyāḥ āhuteḥ āhutyoḥ āhutīnām
Locativeāhutyām āhutau āhutyoḥ āhutiṣu

Compound āhuti -

Adverb -āhuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria