Declension table of ?āhnikasāra

Deva

MasculineSingularDualPlural
Nominativeāhnikasāraḥ āhnikasārau āhnikasārāḥ
Vocativeāhnikasāra āhnikasārau āhnikasārāḥ
Accusativeāhnikasāram āhnikasārau āhnikasārān
Instrumentalāhnikasāreṇa āhnikasārābhyām āhnikasāraiḥ āhnikasārebhiḥ
Dativeāhnikasārāya āhnikasārābhyām āhnikasārebhyaḥ
Ablativeāhnikasārāt āhnikasārābhyām āhnikasārebhyaḥ
Genitiveāhnikasārasya āhnikasārayoḥ āhnikasārāṇām
Locativeāhnikasāre āhnikasārayoḥ āhnikasāreṣu

Compound āhnikasāra -

Adverb -āhnikasāram -āhnikasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria